A 149-2 Kriyākālaguṇottara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 149/2
Title: Kriyākālaguṇottara
Dimensions: 30 x 8.5 cm x 88 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4947
Remarks:


Reel No. A 149-2 Inventory No. 35465

Title Kriyākālaguṇottara

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material Nepali paper

State complete

Size 30.0 x 8.5 cm

Folios 88

Lines per Folio 7–8

Foliation figures in the middle of both margins on the verso

Place of Deposit NAK

Accession No. 5/4947

Manuscript Features

The text is written with different hands.

śrīgaṇeśāya namaḥ ||

sarpirājyaghṛtaṃ proktaṃ payaḥ kṣīraṃ ca kathyate ||

mākṣikaṃ ca madhu kṣaudraṃ taṃ puṣparasaṃ vadet ||

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

praṇamya śirasā devaṃ,, śrīkaṇṭham umayā saha |

kalayā kalitaṃ kānta,,m amato⟪śa⟫jaśubhapradaṃ (!) ||

kārttikeya uvāca ||

vividhaṃ śrutaṃ tatra (!) laṃ||ka (!) āścaryyakārakaṃ |

siddhimuktipradaṃ sarvvaṃ,, tvayoktaṃ ⟨bha⟩ parameśvara ||

taṃ śrutaṃ gārūḍhaṃ kiṃcit sadyaḥpratyayakārakaṃ ||

tam ācakṣva suraśreṣṭha,, mama bhaktasya śaṃkara || (fol. 1v1–2)

End

bhurjapatre iyaṃ vidyā lekhyā gṛhadvāre parāṅmukhaṃ sarvam uccāṭayati ||

saṃmukhena punaḥ praviśati || oṃ namaḥ suvarṇakanakālaṃkṛtāmaṃḍitaśarīrasya padmamālāṃbarāya śatruśainyavidrāvaṇāya apratihatabalaparākramāya anekakarmakarāya devapūjitāya mahākāladhvajāya suvarṇāya (sukṛtaputerāpāya dhirikhili2) svāhā || garuḍīkaraṇaṃ sarvarakṣā (!) karoti ||   || (fol. 87v7–88r2)

Colophon

iti kriyākālaguṇottare nāgakrīḍāpaṭalaṃ samāptaṃ ||     ||

śubham astu sarvajagatāṃ ca lekhakapāṭhakayoḥ ||     ||

graṃthasaṃkhyā || 2261 ||     ||     || (fol. 88r1–2)

Microfilm Details

Reel No. A 149/2

Date of Filming 08-10-1971

Exposures 95

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 9v–10r, 47v–48r and 76v–77r

Catalogued by BK

Date 04-05-2007

Bibliography