A 149-2 Kriyākālaguṇottara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 149/2
Title: Kriyākālaguṇottara
Dimensions: 30 x 8.5 cm x 88 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4947
Remarks:
Reel No. A 149-2 Inventory No. 35465
Title Kriyākālaguṇottara
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari, Newari
Material Nepali paper
State complete
Size 30.0 x 8.5 cm
Folios 88
Lines per Folio 7–8
Foliation figures in the middle of both margins on the verso
Place of Deposit NAK
Accession No. 5/4947
Manuscript Features
The text is written with different hands.
śrīgaṇeśāya namaḥ ||
sarpirājyaghṛtaṃ proktaṃ payaḥ kṣīraṃ ca kathyate ||
mākṣikaṃ ca madhu kṣaudraṃ taṃ puṣparasaṃ vadet ||
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
praṇamya śirasā devaṃ,, śrīkaṇṭham umayā saha |
kalayā kalitaṃ kānta,,m amato⟪śa⟫jaśubhapradaṃ (!) ||
kārttikeya uvāca ||
vividhaṃ śrutaṃ tatra (!) laṃ||ka (!) āścaryyakārakaṃ |
siddhimuktipradaṃ sarvvaṃ,, tvayoktaṃ ⟨bha⟩ parameśvara ||
taṃ śrutaṃ gārūḍhaṃ kiṃcit sadyaḥpratyayakārakaṃ ||
tam ācakṣva suraśreṣṭha,, mama bhaktasya śaṃkara || (fol. 1v1–2)
End
bhurjapatre iyaṃ vidyā lekhyā gṛhadvāre parāṅmukhaṃ sarvam uccāṭayati ||
saṃmukhena punaḥ praviśati || oṃ namaḥ suvarṇakanakālaṃkṛtāmaṃḍitaśarīrasya padmamālāṃbarāya śatruśainyavidrāvaṇāya apratihatabalaparākramāya anekakarmakarāya devapūjitāya mahākāladhvajāya suvarṇāya (sukṛtaputerāpāya dhirikhili2) svāhā || garuḍīkaraṇaṃ sarvarakṣā (!) karoti || || (fol. 87v7–88r2)
Colophon
iti kriyākālaguṇottare nāgakrīḍāpaṭalaṃ samāptaṃ || ||
śubham astu sarvajagatāṃ ca lekhakapāṭhakayoḥ || ||
graṃthasaṃkhyā || 2261 || || || (fol. 88r1–2)
Microfilm Details
Reel No. A 149/2
Date of Filming 08-10-1971
Exposures 95
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 9v–10r, 47v–48r and 76v–77r
Catalogued by BK
Date 04-05-2007
Bibliography